Declension table of ?drāhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedrāhiṣyamāṇaḥ drāhiṣyamāṇau drāhiṣyamāṇāḥ
Vocativedrāhiṣyamāṇa drāhiṣyamāṇau drāhiṣyamāṇāḥ
Accusativedrāhiṣyamāṇam drāhiṣyamāṇau drāhiṣyamāṇān
Instrumentaldrāhiṣyamāṇena drāhiṣyamāṇābhyām drāhiṣyamāṇaiḥ drāhiṣyamāṇebhiḥ
Dativedrāhiṣyamāṇāya drāhiṣyamāṇābhyām drāhiṣyamāṇebhyaḥ
Ablativedrāhiṣyamāṇāt drāhiṣyamāṇābhyām drāhiṣyamāṇebhyaḥ
Genitivedrāhiṣyamāṇasya drāhiṣyamāṇayoḥ drāhiṣyamāṇānām
Locativedrāhiṣyamāṇe drāhiṣyamāṇayoḥ drāhiṣyamāṇeṣu

Compound drāhiṣyamāṇa -

Adverb -drāhiṣyamāṇam -drāhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria