Declension table of ?drāhat

Deva

MasculineSingularDualPlural
Nominativedrāhan drāhantau drāhantaḥ
Vocativedrāhan drāhantau drāhantaḥ
Accusativedrāhantam drāhantau drāhataḥ
Instrumentaldrāhatā drāhadbhyām drāhadbhiḥ
Dativedrāhate drāhadbhyām drāhadbhyaḥ
Ablativedrāhataḥ drāhadbhyām drāhadbhyaḥ
Genitivedrāhataḥ drāhatoḥ drāhatām
Locativedrāhati drāhatoḥ drāhatsu

Compound drāhat -

Adverb -drāhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria