Declension table of ?drāhamāṇā

Deva

FeminineSingularDualPlural
Nominativedrāhamāṇā drāhamāṇe drāhamāṇāḥ
Vocativedrāhamāṇe drāhamāṇe drāhamāṇāḥ
Accusativedrāhamāṇām drāhamāṇe drāhamāṇāḥ
Instrumentaldrāhamāṇayā drāhamāṇābhyām drāhamāṇābhiḥ
Dativedrāhamāṇāyai drāhamāṇābhyām drāhamāṇābhyaḥ
Ablativedrāhamāṇāyāḥ drāhamāṇābhyām drāhamāṇābhyaḥ
Genitivedrāhamāṇāyāḥ drāhamāṇayoḥ drāhamāṇānām
Locativedrāhamāṇāyām drāhamāṇayoḥ drāhamāṇāsu

Adverb -drāhamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria