Declension table of ?drāhaṇīyā

Deva

FeminineSingularDualPlural
Nominativedrāhaṇīyā drāhaṇīye drāhaṇīyāḥ
Vocativedrāhaṇīye drāhaṇīye drāhaṇīyāḥ
Accusativedrāhaṇīyām drāhaṇīye drāhaṇīyāḥ
Instrumentaldrāhaṇīyayā drāhaṇīyābhyām drāhaṇīyābhiḥ
Dativedrāhaṇīyāyai drāhaṇīyābhyām drāhaṇīyābhyaḥ
Ablativedrāhaṇīyāyāḥ drāhaṇīyābhyām drāhaṇīyābhyaḥ
Genitivedrāhaṇīyāyāḥ drāhaṇīyayoḥ drāhaṇīyānām
Locativedrāhaṇīyāyām drāhaṇīyayoḥ drāhaṇīyāsu

Adverb -drāhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria