Declension table of ?drāghitavya

Deva

MasculineSingularDualPlural
Nominativedrāghitavyaḥ drāghitavyau drāghitavyāḥ
Vocativedrāghitavya drāghitavyau drāghitavyāḥ
Accusativedrāghitavyam drāghitavyau drāghitavyān
Instrumentaldrāghitavyena drāghitavyābhyām drāghitavyaiḥ drāghitavyebhiḥ
Dativedrāghitavyāya drāghitavyābhyām drāghitavyebhyaḥ
Ablativedrāghitavyāt drāghitavyābhyām drāghitavyebhyaḥ
Genitivedrāghitavyasya drāghitavyayoḥ drāghitavyānām
Locativedrāghitavye drāghitavyayoḥ drāghitavyeṣu

Compound drāghitavya -

Adverb -drāghitavyam -drāghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria