Declension table of ?drāghiṣyat

Deva

NeuterSingularDualPlural
Nominativedrāghiṣyat drāghiṣyantī drāghiṣyatī drāghiṣyanti
Vocativedrāghiṣyat drāghiṣyantī drāghiṣyatī drāghiṣyanti
Accusativedrāghiṣyat drāghiṣyantī drāghiṣyatī drāghiṣyanti
Instrumentaldrāghiṣyatā drāghiṣyadbhyām drāghiṣyadbhiḥ
Dativedrāghiṣyate drāghiṣyadbhyām drāghiṣyadbhyaḥ
Ablativedrāghiṣyataḥ drāghiṣyadbhyām drāghiṣyadbhyaḥ
Genitivedrāghiṣyataḥ drāghiṣyatoḥ drāghiṣyatām
Locativedrāghiṣyati drāghiṣyatoḥ drāghiṣyatsu

Adverb -drāghiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria