सुबन्तावली ?द्राघिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाद्राघिष्यन्ती द्राघिष्यन्त्यौ द्राघिष्यन्त्यः
सम्बोधनम्द्राघिष्यन्ति द्राघिष्यन्त्यौ द्राघिष्यन्त्यः
द्वितीयाद्राघिष्यन्तीम् द्राघिष्यन्त्यौ द्राघिष्यन्तीः
तृतीयाद्राघिष्यन्त्या द्राघिष्यन्तीभ्याम् द्राघिष्यन्तीभिः
चतुर्थीद्राघिष्यन्त्यै द्राघिष्यन्तीभ्याम् द्राघिष्यन्तीभ्यः
पञ्चमीद्राघिष्यन्त्याः द्राघिष्यन्तीभ्याम् द्राघिष्यन्तीभ्यः
षष्ठीद्राघिष्यन्त्याः द्राघिष्यन्त्योः द्राघिष्यन्तीनाम्
सप्तमीद्राघिष्यन्त्याम् द्राघिष्यन्त्योः द्राघिष्यन्तीषु

समास द्राघिष्यन्ति द्राघिष्यन्ती

अव्यय ॰द्राघिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria