Declension table of ?drāghiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedrāghiṣyamāṇam drāghiṣyamāṇe drāghiṣyamāṇāni
Vocativedrāghiṣyamāṇa drāghiṣyamāṇe drāghiṣyamāṇāni
Accusativedrāghiṣyamāṇam drāghiṣyamāṇe drāghiṣyamāṇāni
Instrumentaldrāghiṣyamāṇena drāghiṣyamāṇābhyām drāghiṣyamāṇaiḥ
Dativedrāghiṣyamāṇāya drāghiṣyamāṇābhyām drāghiṣyamāṇebhyaḥ
Ablativedrāghiṣyamāṇāt drāghiṣyamāṇābhyām drāghiṣyamāṇebhyaḥ
Genitivedrāghiṣyamāṇasya drāghiṣyamāṇayoḥ drāghiṣyamāṇānām
Locativedrāghiṣyamāṇe drāghiṣyamāṇayoḥ drāghiṣyamāṇeṣu

Compound drāghiṣyamāṇa -

Adverb -drāghiṣyamāṇam -drāghiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria