सुबन्तावली ?द्राघिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाद्राघिष्यमाणः द्राघिष्यमाणौ द्राघिष्यमाणाः
सम्बोधनम्द्राघिष्यमाण द्राघिष्यमाणौ द्राघिष्यमाणाः
द्वितीयाद्राघिष्यमाणम् द्राघिष्यमाणौ द्राघिष्यमाणान्
तृतीयाद्राघिष्यमाणेन द्राघिष्यमाणाभ्याम् द्राघिष्यमाणैः द्राघिष्यमाणेभिः
चतुर्थीद्राघिष्यमाणाय द्राघिष्यमाणाभ्याम् द्राघिष्यमाणेभ्यः
पञ्चमीद्राघिष्यमाणात् द्राघिष्यमाणाभ्याम् द्राघिष्यमाणेभ्यः
षष्ठीद्राघिष्यमाणस्य द्राघिष्यमाणयोः द्राघिष्यमाणानाम्
सप्तमीद्राघिष्यमाणे द्राघिष्यमाणयोः द्राघिष्यमाणेषु

समास द्राघिष्यमाण

अव्यय ॰द्राघिष्यमाणम् ॰द्राघिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria