Declension table of ?drāghiṣṭhā

Deva

FeminineSingularDualPlural
Nominativedrāghiṣṭhā drāghiṣṭhe drāghiṣṭhāḥ
Vocativedrāghiṣṭhe drāghiṣṭhe drāghiṣṭhāḥ
Accusativedrāghiṣṭhām drāghiṣṭhe drāghiṣṭhāḥ
Instrumentaldrāghiṣṭhayā drāghiṣṭhābhyām drāghiṣṭhābhiḥ
Dativedrāghiṣṭhāyai drāghiṣṭhābhyām drāghiṣṭhābhyaḥ
Ablativedrāghiṣṭhāyāḥ drāghiṣṭhābhyām drāghiṣṭhābhyaḥ
Genitivedrāghiṣṭhāyāḥ drāghiṣṭhayoḥ drāghiṣṭhānām
Locativedrāghiṣṭhāyām drāghiṣṭhayoḥ drāghiṣṭhāsu

Adverb -drāghiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria