Declension table of drāghiṣṭha

Deva

NeuterSingularDualPlural
Nominativedrāghiṣṭham drāghiṣṭhe drāghiṣṭhāni
Vocativedrāghiṣṭha drāghiṣṭhe drāghiṣṭhāni
Accusativedrāghiṣṭham drāghiṣṭhe drāghiṣṭhāni
Instrumentaldrāghiṣṭhena drāghiṣṭhābhyām drāghiṣṭhaiḥ
Dativedrāghiṣṭhāya drāghiṣṭhābhyām drāghiṣṭhebhyaḥ
Ablativedrāghiṣṭhāt drāghiṣṭhābhyām drāghiṣṭhebhyaḥ
Genitivedrāghiṣṭhasya drāghiṣṭhayoḥ drāghiṣṭhānām
Locativedrāghiṣṭhe drāghiṣṭhayoḥ drāghiṣṭheṣu

Compound drāghiṣṭha -

Adverb -drāghiṣṭham -drāghiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria