Declension table of ?drāghat

Deva

MasculineSingularDualPlural
Nominativedrāghan drāghantau drāghantaḥ
Vocativedrāghan drāghantau drāghantaḥ
Accusativedrāghantam drāghantau drāghataḥ
Instrumentaldrāghatā drāghadbhyām drāghadbhiḥ
Dativedrāghate drāghadbhyām drāghadbhyaḥ
Ablativedrāghataḥ drāghadbhyām drāghadbhyaḥ
Genitivedrāghataḥ drāghatoḥ drāghatām
Locativedrāghati drāghatoḥ drāghatsu

Compound drāghat -

Adverb -drāghantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria