Declension table of ?drāgdha

Deva

NeuterSingularDualPlural
Nominativedrāgdham drāgdhe drāgdhāni
Vocativedrāgdha drāgdhe drāgdhāni
Accusativedrāgdham drāgdhe drāgdhāni
Instrumentaldrāgdhena drāgdhābhyām drāgdhaiḥ
Dativedrāgdhāya drāgdhābhyām drāgdhebhyaḥ
Ablativedrāgdhāt drāgdhābhyām drāgdhebhyaḥ
Genitivedrāgdhasya drāgdhayoḥ drāgdhānām
Locativedrāgdhe drāgdhayoḥ drāgdheṣu

Compound drāgdha -

Adverb -drāgdham -drāgdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria