Declension table of ?drāṭṭavat

Deva

NeuterSingularDualPlural
Nominativedrāṭṭavat drāṭṭavantī drāṭṭavatī drāṭṭavanti
Vocativedrāṭṭavat drāṭṭavantī drāṭṭavatī drāṭṭavanti
Accusativedrāṭṭavat drāṭṭavantī drāṭṭavatī drāṭṭavanti
Instrumentaldrāṭṭavatā drāṭṭavadbhyām drāṭṭavadbhiḥ
Dativedrāṭṭavate drāṭṭavadbhyām drāṭṭavadbhyaḥ
Ablativedrāṭṭavataḥ drāṭṭavadbhyām drāṭṭavadbhyaḥ
Genitivedrāṭṭavataḥ drāṭṭavatoḥ drāṭṭavatām
Locativedrāṭṭavati drāṭṭavatoḥ drāṭṭavatsu

Adverb -drāṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria