Declension table of ?drāṭṭavat

Deva

MasculineSingularDualPlural
Nominativedrāṭṭavān drāṭṭavantau drāṭṭavantaḥ
Vocativedrāṭṭavan drāṭṭavantau drāṭṭavantaḥ
Accusativedrāṭṭavantam drāṭṭavantau drāṭṭavataḥ
Instrumentaldrāṭṭavatā drāṭṭavadbhyām drāṭṭavadbhiḥ
Dativedrāṭṭavate drāṭṭavadbhyām drāṭṭavadbhyaḥ
Ablativedrāṭṭavataḥ drāṭṭavadbhyām drāṭṭavadbhyaḥ
Genitivedrāṭṭavataḥ drāṭṭavatoḥ drāṭṭavatām
Locativedrāṭṭavati drāṭṭavatoḥ drāṭṭavatsu

Compound drāṭṭavat -

Adverb -drāṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria