Declension table of ?drāṭṭa

Deva

MasculineSingularDualPlural
Nominativedrāṭṭaḥ drāṭṭau drāṭṭāḥ
Vocativedrāṭṭa drāṭṭau drāṭṭāḥ
Accusativedrāṭṭam drāṭṭau drāṭṭān
Instrumentaldrāṭṭena drāṭṭābhyām drāṭṭaiḥ drāṭṭebhiḥ
Dativedrāṭṭāya drāṭṭābhyām drāṭṭebhyaḥ
Ablativedrāṭṭāt drāṭṭābhyām drāṭṭebhyaḥ
Genitivedrāṭṭasya drāṭṭayoḥ drāṭṭānām
Locativedrāṭṭe drāṭṭayoḥ drāṭṭeṣu

Compound drāṭṭa -

Adverb -drāṭṭam -drāṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria