Declension table of ?drāṇavat

Deva

MasculineSingularDualPlural
Nominativedrāṇavān drāṇavantau drāṇavantaḥ
Vocativedrāṇavan drāṇavantau drāṇavantaḥ
Accusativedrāṇavantam drāṇavantau drāṇavataḥ
Instrumentaldrāṇavatā drāṇavadbhyām drāṇavadbhiḥ
Dativedrāṇavate drāṇavadbhyām drāṇavadbhyaḥ
Ablativedrāṇavataḥ drāṇavadbhyām drāṇavadbhyaḥ
Genitivedrāṇavataḥ drāṇavatoḥ drāṇavatām
Locativedrāṇavati drāṇavatoḥ drāṇavatsu

Compound drāṇavat -

Adverb -drāṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria