Declension table of ?drāḍyamānā

Deva

FeminineSingularDualPlural
Nominativedrāḍyamānā drāḍyamāne drāḍyamānāḥ
Vocativedrāḍyamāne drāḍyamāne drāḍyamānāḥ
Accusativedrāḍyamānām drāḍyamāne drāḍyamānāḥ
Instrumentaldrāḍyamānayā drāḍyamānābhyām drāḍyamānābhiḥ
Dativedrāḍyamānāyai drāḍyamānābhyām drāḍyamānābhyaḥ
Ablativedrāḍyamānāyāḥ drāḍyamānābhyām drāḍyamānābhyaḥ
Genitivedrāḍyamānāyāḥ drāḍyamānayoḥ drāḍyamānānām
Locativedrāḍyamānāyām drāḍyamānayoḥ drāḍyamānāsu

Adverb -drāḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria