Declension table of ?drāḍya

Deva

MasculineSingularDualPlural
Nominativedrāḍyaḥ drāḍyau drāḍyāḥ
Vocativedrāḍya drāḍyau drāḍyāḥ
Accusativedrāḍyam drāḍyau drāḍyān
Instrumentaldrāḍyena drāḍyābhyām drāḍyaiḥ drāḍyebhiḥ
Dativedrāḍyāya drāḍyābhyām drāḍyebhyaḥ
Ablativedrāḍyāt drāḍyābhyām drāḍyebhyaḥ
Genitivedrāḍyasya drāḍyayoḥ drāḍyānām
Locativedrāḍye drāḍyayoḥ drāḍyeṣu

Compound drāḍya -

Adverb -drāḍyam -drāḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria