Declension table of ?drāḍitavyā

Deva

FeminineSingularDualPlural
Nominativedrāḍitavyā drāḍitavye drāḍitavyāḥ
Vocativedrāḍitavye drāḍitavye drāḍitavyāḥ
Accusativedrāḍitavyām drāḍitavye drāḍitavyāḥ
Instrumentaldrāḍitavyayā drāḍitavyābhyām drāḍitavyābhiḥ
Dativedrāḍitavyāyai drāḍitavyābhyām drāḍitavyābhyaḥ
Ablativedrāḍitavyāyāḥ drāḍitavyābhyām drāḍitavyābhyaḥ
Genitivedrāḍitavyāyāḥ drāḍitavyayoḥ drāḍitavyānām
Locativedrāḍitavyāyām drāḍitavyayoḥ drāḍitavyāsu

Adverb -drāḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria