सुबन्तावली ?द्राडिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाद्राडिष्यन्ती द्राडिष्यन्त्यौ द्राडिष्यन्त्यः
सम्बोधनम्द्राडिष्यन्ति द्राडिष्यन्त्यौ द्राडिष्यन्त्यः
द्वितीयाद्राडिष्यन्तीम् द्राडिष्यन्त्यौ द्राडिष्यन्तीः
तृतीयाद्राडिष्यन्त्या द्राडिष्यन्तीभ्याम् द्राडिष्यन्तीभिः
चतुर्थीद्राडिष्यन्त्यै द्राडिष्यन्तीभ्याम् द्राडिष्यन्तीभ्यः
पञ्चमीद्राडिष्यन्त्याः द्राडिष्यन्तीभ्याम् द्राडिष्यन्तीभ्यः
षष्ठीद्राडिष्यन्त्याः द्राडिष्यन्त्योः द्राडिष्यन्तीनाम्
सप्तमीद्राडिष्यन्त्याम् द्राडिष्यन्त्योः द्राडिष्यन्तीषु

समास द्राडिष्यन्ति द्राडिष्यन्ती

अव्यय ॰द्राडिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria