Declension table of ?drāḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedrāḍiṣyamāṇā drāḍiṣyamāṇe drāḍiṣyamāṇāḥ
Vocativedrāḍiṣyamāṇe drāḍiṣyamāṇe drāḍiṣyamāṇāḥ
Accusativedrāḍiṣyamāṇām drāḍiṣyamāṇe drāḍiṣyamāṇāḥ
Instrumentaldrāḍiṣyamāṇayā drāḍiṣyamāṇābhyām drāḍiṣyamāṇābhiḥ
Dativedrāḍiṣyamāṇāyai drāḍiṣyamāṇābhyām drāḍiṣyamāṇābhyaḥ
Ablativedrāḍiṣyamāṇāyāḥ drāḍiṣyamāṇābhyām drāḍiṣyamāṇābhyaḥ
Genitivedrāḍiṣyamāṇāyāḥ drāḍiṣyamāṇayoḥ drāḍiṣyamāṇānām
Locativedrāḍiṣyamāṇāyām drāḍiṣyamāṇayoḥ drāḍiṣyamāṇāsu

Adverb -drāḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria