सुबन्तावली ?द्राडिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाद्राडिष्यमाणः द्राडिष्यमाणौ द्राडिष्यमाणाः
सम्बोधनम्द्राडिष्यमाण द्राडिष्यमाणौ द्राडिष्यमाणाः
द्वितीयाद्राडिष्यमाणम् द्राडिष्यमाणौ द्राडिष्यमाणान्
तृतीयाद्राडिष्यमाणेन द्राडिष्यमाणाभ्याम् द्राडिष्यमाणैः द्राडिष्यमाणेभिः
चतुर्थीद्राडिष्यमाणाय द्राडिष्यमाणाभ्याम् द्राडिष्यमाणेभ्यः
पञ्चमीद्राडिष्यमाणात् द्राडिष्यमाणाभ्याम् द्राडिष्यमाणेभ्यः
षष्ठीद्राडिष्यमाणस्य द्राडिष्यमाणयोः द्राडिष्यमाणानाम्
सप्तमीद्राडिष्यमाणे द्राडिष्यमाणयोः द्राडिष्यमाणेषु

समास द्राडिष्यमाण

अव्यय ॰द्राडिष्यमाणम् ॰द्राडिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria