Declension table of ?drāḍhavatī

Deva

FeminineSingularDualPlural
Nominativedrāḍhavatī drāḍhavatyau drāḍhavatyaḥ
Vocativedrāḍhavati drāḍhavatyau drāḍhavatyaḥ
Accusativedrāḍhavatīm drāḍhavatyau drāḍhavatīḥ
Instrumentaldrāḍhavatyā drāḍhavatībhyām drāḍhavatībhiḥ
Dativedrāḍhavatyai drāḍhavatībhyām drāḍhavatībhyaḥ
Ablativedrāḍhavatyāḥ drāḍhavatībhyām drāḍhavatībhyaḥ
Genitivedrāḍhavatyāḥ drāḍhavatyoḥ drāḍhavatīnām
Locativedrāḍhavatyām drāḍhavatyoḥ drāḍhavatīṣu

Compound drāḍhavati - drāḍhavatī -

Adverb -drāḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria