Declension table of ?drāḍha

Deva

MasculineSingularDualPlural
Nominativedrāḍhaḥ drāḍhau drāḍhāḥ
Vocativedrāḍha drāḍhau drāḍhāḥ
Accusativedrāḍham drāḍhau drāḍhān
Instrumentaldrāḍhena drāḍhābhyām drāḍhaiḥ drāḍhebhiḥ
Dativedrāḍhāya drāḍhābhyām drāḍhebhyaḥ
Ablativedrāḍhāt drāḍhābhyām drāḍhebhyaḥ
Genitivedrāḍhasya drāḍhayoḥ drāḍhānām
Locativedrāḍhe drāḍhayoḥ drāḍheṣu

Compound drāḍha -

Adverb -drāḍham -drāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria