Declension table of ?drāḍantī

Deva

FeminineSingularDualPlural
Nominativedrāḍantī drāḍantyau drāḍantyaḥ
Vocativedrāḍanti drāḍantyau drāḍantyaḥ
Accusativedrāḍantīm drāḍantyau drāḍantīḥ
Instrumentaldrāḍantyā drāḍantībhyām drāḍantībhiḥ
Dativedrāḍantyai drāḍantībhyām drāḍantībhyaḥ
Ablativedrāḍantyāḥ drāḍantībhyām drāḍantībhyaḥ
Genitivedrāḍantyāḥ drāḍantyoḥ drāḍantīnām
Locativedrāḍantyām drāḍantyoḥ drāḍantīṣu

Compound drāḍanti - drāḍantī -

Adverb -drāḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria