Declension table of ?drāḍanīya

Deva

MasculineSingularDualPlural
Nominativedrāḍanīyaḥ drāḍanīyau drāḍanīyāḥ
Vocativedrāḍanīya drāḍanīyau drāḍanīyāḥ
Accusativedrāḍanīyam drāḍanīyau drāḍanīyān
Instrumentaldrāḍanīyena drāḍanīyābhyām drāḍanīyaiḥ drāḍanīyebhiḥ
Dativedrāḍanīyāya drāḍanīyābhyām drāḍanīyebhyaḥ
Ablativedrāḍanīyāt drāḍanīyābhyām drāḍanīyebhyaḥ
Genitivedrāḍanīyasya drāḍanīyayoḥ drāḍanīyānām
Locativedrāḍanīye drāḍanīyayoḥ drāḍanīyeṣu

Compound drāḍanīya -

Adverb -drāḍanīyam -drāḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria