Declension table of ?drāḍamāna

Deva

NeuterSingularDualPlural
Nominativedrāḍamānam drāḍamāne drāḍamānāni
Vocativedrāḍamāna drāḍamāne drāḍamānāni
Accusativedrāḍamānam drāḍamāne drāḍamānāni
Instrumentaldrāḍamānena drāḍamānābhyām drāḍamānaiḥ
Dativedrāḍamānāya drāḍamānābhyām drāḍamānebhyaḥ
Ablativedrāḍamānāt drāḍamānābhyām drāḍamānebhyaḥ
Genitivedrāḍamānasya drāḍamānayoḥ drāḍamānānām
Locativedrāḍamāne drāḍamānayoḥ drāḍamāneṣu

Compound drāḍamāna -

Adverb -drāḍamānam -drāḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria