Declension table of draṣṭuśakya

Deva

NeuterSingularDualPlural
Nominativedraṣṭuśakyam draṣṭuśakye draṣṭuśakyāni
Vocativedraṣṭuśakya draṣṭuśakye draṣṭuśakyāni
Accusativedraṣṭuśakyam draṣṭuśakye draṣṭuśakyāni
Instrumentaldraṣṭuśakyena draṣṭuśakyābhyām draṣṭuśakyaiḥ
Dativedraṣṭuśakyāya draṣṭuśakyābhyām draṣṭuśakyebhyaḥ
Ablativedraṣṭuśakyāt draṣṭuśakyābhyām draṣṭuśakyebhyaḥ
Genitivedraṣṭuśakyasya draṣṭuśakyayoḥ draṣṭuśakyānām
Locativedraṣṭuśakye draṣṭuśakyayoḥ draṣṭuśakyeṣu

Compound draṣṭuśakya -

Adverb -draṣṭuśakyam -draṣṭuśakyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria