Declension table of draṣṭukāma

Deva

NeuterSingularDualPlural
Nominativedraṣṭukāmam draṣṭukāme draṣṭukāmāni
Vocativedraṣṭukāma draṣṭukāme draṣṭukāmāni
Accusativedraṣṭukāmam draṣṭukāme draṣṭukāmāni
Instrumentaldraṣṭukāmena draṣṭukāmābhyām draṣṭukāmaiḥ
Dativedraṣṭukāmāya draṣṭukāmābhyām draṣṭukāmebhyaḥ
Ablativedraṣṭukāmāt draṣṭukāmābhyām draṣṭukāmebhyaḥ
Genitivedraṣṭukāmasya draṣṭukāmayoḥ draṣṭukāmānām
Locativedraṣṭukāme draṣṭukāmayoḥ draṣṭukāmeṣu

Compound draṣṭukāma -

Adverb -draṣṭukāmam -draṣṭukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria