Declension table of draṣṭukāma

Deva

MasculineSingularDualPlural
Nominativedraṣṭukāmaḥ draṣṭukāmau draṣṭukāmāḥ
Vocativedraṣṭukāma draṣṭukāmau draṣṭukāmāḥ
Accusativedraṣṭukāmam draṣṭukāmau draṣṭukāmān
Instrumentaldraṣṭukāmena draṣṭukāmābhyām draṣṭukāmaiḥ draṣṭukāmebhiḥ
Dativedraṣṭukāmāya draṣṭukāmābhyām draṣṭukāmebhyaḥ
Ablativedraṣṭukāmāt draṣṭukāmābhyām draṣṭukāmebhyaḥ
Genitivedraṣṭukāmasya draṣṭukāmayoḥ draṣṭukāmānām
Locativedraṣṭukāme draṣṭukāmayoḥ draṣṭukāmeṣu

Compound draṣṭukāma -

Adverb -draṣṭukāmam -draṣṭukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria