Declension table of ?draḍhīyasī

Deva

FeminineSingularDualPlural
Nominativedraḍhīyasī draḍhīyasyau draḍhīyasyaḥ
Vocativedraḍhīyasi draḍhīyasyau draḍhīyasyaḥ
Accusativedraḍhīyasīm draḍhīyasyau draḍhīyasīḥ
Instrumentaldraḍhīyasyā draḍhīyasībhyām draḍhīyasībhiḥ
Dativedraḍhīyasyai draḍhīyasībhyām draḍhīyasībhyaḥ
Ablativedraḍhīyasyāḥ draḍhīyasībhyām draḍhīyasībhyaḥ
Genitivedraḍhīyasyāḥ draḍhīyasyoḥ draḍhīyasīnām
Locativedraḍhīyasyām draḍhīyasyoḥ draḍhīyasīṣu

Compound draḍhīyasi - draḍhīyasī -

Adverb -draḍhīyasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria