Declension table of draḍhīyas

Deva

NeuterSingularDualPlural
Nominativedraḍhīyaḥ draḍhīyasī draḍhīyāṃsi
Vocativedraḍhīyaḥ draḍhīyasī draḍhīyāṃsi
Accusativedraḍhīyaḥ draḍhīyasī draḍhīyāṃsi
Instrumentaldraḍhīyasā draḍhīyobhyām draḍhīyobhiḥ
Dativedraḍhīyase draḍhīyobhyām draḍhīyobhyaḥ
Ablativedraḍhīyasaḥ draḍhīyobhyām draḍhīyobhyaḥ
Genitivedraḍhīyasaḥ draḍhīyasoḥ draḍhīyasām
Locativedraḍhīyasi draḍhīyasoḥ draḍhīyaḥsu

Compound draḍhīyas -

Adverb -draḍhīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria