Declension table of draḍhiṣṭha

Deva

MasculineSingularDualPlural
Nominativedraḍhiṣṭhaḥ draḍhiṣṭhau draḍhiṣṭhāḥ
Vocativedraḍhiṣṭha draḍhiṣṭhau draḍhiṣṭhāḥ
Accusativedraḍhiṣṭham draḍhiṣṭhau draḍhiṣṭhān
Instrumentaldraḍhiṣṭhena draḍhiṣṭhābhyām draḍhiṣṭhaiḥ draḍhiṣṭhebhiḥ
Dativedraḍhiṣṭhāya draḍhiṣṭhābhyām draḍhiṣṭhebhyaḥ
Ablativedraḍhiṣṭhāt draḍhiṣṭhābhyām draḍhiṣṭhebhyaḥ
Genitivedraḍhiṣṭhasya draḍhiṣṭhayoḥ draḍhiṣṭhānām
Locativedraḍhiṣṭhe draḍhiṣṭhayoḥ draḍhiṣṭheṣu

Compound draḍhiṣṭha -

Adverb -draḍhiṣṭham -draḍhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria