Declension table of ?dotavya

Deva

MasculineSingularDualPlural
Nominativedotavyaḥ dotavyau dotavyāḥ
Vocativedotavya dotavyau dotavyāḥ
Accusativedotavyam dotavyau dotavyān
Instrumentaldotavyena dotavyābhyām dotavyaiḥ dotavyebhiḥ
Dativedotavyāya dotavyābhyām dotavyebhyaḥ
Ablativedotavyāt dotavyābhyām dotavyebhyaḥ
Genitivedotavyasya dotavyayoḥ dotavyānām
Locativedotavye dotavyayoḥ dotavyeṣu

Compound dotavya -

Adverb -dotavyam -dotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria