Declension table of ?dolyamāna

Deva

NeuterSingularDualPlural
Nominativedolyamānam dolyamāne dolyamānāni
Vocativedolyamāna dolyamāne dolyamānāni
Accusativedolyamānam dolyamāne dolyamānāni
Instrumentaldolyamānena dolyamānābhyām dolyamānaiḥ
Dativedolyamānāya dolyamānābhyām dolyamānebhyaḥ
Ablativedolyamānāt dolyamānābhyām dolyamānebhyaḥ
Genitivedolyamānasya dolyamānayoḥ dolyamānānām
Locativedolyamāne dolyamānayoḥ dolyamāneṣu

Compound dolyamāna -

Adverb -dolyamānam -dolyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria