Declension table of ?dolyā

Deva

FeminineSingularDualPlural
Nominativedolyā dolye dolyāḥ
Vocativedolye dolye dolyāḥ
Accusativedolyām dolye dolyāḥ
Instrumentaldolyayā dolyābhyām dolyābhiḥ
Dativedolyāyai dolyābhyām dolyābhyaḥ
Ablativedolyāyāḥ dolyābhyām dolyābhyaḥ
Genitivedolyāyāḥ dolyayoḥ dolyānām
Locativedolyāyām dolyayoḥ dolyāsu

Adverb -dolyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria