Declension table of ?dolya

Deva

MasculineSingularDualPlural
Nominativedolyaḥ dolyau dolyāḥ
Vocativedolya dolyau dolyāḥ
Accusativedolyam dolyau dolyān
Instrumentaldolyena dolyābhyām dolyaiḥ dolyebhiḥ
Dativedolyāya dolyābhyām dolyebhyaḥ
Ablativedolyāt dolyābhyām dolyebhyaḥ
Genitivedolyasya dolyayoḥ dolyānām
Locativedolye dolyayoḥ dolyeṣu

Compound dolya -

Adverb -dolyam -dolyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria