Declension table of ?dolitavatī

Deva

FeminineSingularDualPlural
Nominativedolitavatī dolitavatyau dolitavatyaḥ
Vocativedolitavati dolitavatyau dolitavatyaḥ
Accusativedolitavatīm dolitavatyau dolitavatīḥ
Instrumentaldolitavatyā dolitavatībhyām dolitavatībhiḥ
Dativedolitavatyai dolitavatībhyām dolitavatībhyaḥ
Ablativedolitavatyāḥ dolitavatībhyām dolitavatībhyaḥ
Genitivedolitavatyāḥ dolitavatyoḥ dolitavatīnām
Locativedolitavatyām dolitavatyoḥ dolitavatīṣu

Compound dolitavati - dolitavatī -

Adverb -dolitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria