Declension table of ?dolitavat

Deva

MasculineSingularDualPlural
Nominativedolitavān dolitavantau dolitavantaḥ
Vocativedolitavan dolitavantau dolitavantaḥ
Accusativedolitavantam dolitavantau dolitavataḥ
Instrumentaldolitavatā dolitavadbhyām dolitavadbhiḥ
Dativedolitavate dolitavadbhyām dolitavadbhyaḥ
Ablativedolitavataḥ dolitavadbhyām dolitavadbhyaḥ
Genitivedolitavataḥ dolitavatoḥ dolitavatām
Locativedolitavati dolitavatoḥ dolitavatsu

Compound dolitavat -

Adverb -dolitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria