Declension table of ?dolitā

Deva

FeminineSingularDualPlural
Nominativedolitā dolite dolitāḥ
Vocativedolite dolite dolitāḥ
Accusativedolitām dolite dolitāḥ
Instrumentaldolitayā dolitābhyām dolitābhiḥ
Dativedolitāyai dolitābhyām dolitābhyaḥ
Ablativedolitāyāḥ dolitābhyām dolitābhyaḥ
Genitivedolitāyāḥ dolitayoḥ dolitānām
Locativedolitāyām dolitayoḥ dolitāsu

Adverb -dolitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria