Declension table of ?dolayitavya

Deva

MasculineSingularDualPlural
Nominativedolayitavyaḥ dolayitavyau dolayitavyāḥ
Vocativedolayitavya dolayitavyau dolayitavyāḥ
Accusativedolayitavyam dolayitavyau dolayitavyān
Instrumentaldolayitavyena dolayitavyābhyām dolayitavyaiḥ dolayitavyebhiḥ
Dativedolayitavyāya dolayitavyābhyām dolayitavyebhyaḥ
Ablativedolayitavyāt dolayitavyābhyām dolayitavyebhyaḥ
Genitivedolayitavyasya dolayitavyayoḥ dolayitavyānām
Locativedolayitavye dolayitavyayoḥ dolayitavyeṣu

Compound dolayitavya -

Adverb -dolayitavyam -dolayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria