Declension table of ?dolayiṣyat

Deva

MasculineSingularDualPlural
Nominativedolayiṣyan dolayiṣyantau dolayiṣyantaḥ
Vocativedolayiṣyan dolayiṣyantau dolayiṣyantaḥ
Accusativedolayiṣyantam dolayiṣyantau dolayiṣyataḥ
Instrumentaldolayiṣyatā dolayiṣyadbhyām dolayiṣyadbhiḥ
Dativedolayiṣyate dolayiṣyadbhyām dolayiṣyadbhyaḥ
Ablativedolayiṣyataḥ dolayiṣyadbhyām dolayiṣyadbhyaḥ
Genitivedolayiṣyataḥ dolayiṣyatoḥ dolayiṣyatām
Locativedolayiṣyati dolayiṣyatoḥ dolayiṣyatsu

Compound dolayiṣyat -

Adverb -dolayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria