Declension table of ?dolayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedolayiṣyantī dolayiṣyantyau dolayiṣyantyaḥ
Vocativedolayiṣyanti dolayiṣyantyau dolayiṣyantyaḥ
Accusativedolayiṣyantīm dolayiṣyantyau dolayiṣyantīḥ
Instrumentaldolayiṣyantyā dolayiṣyantībhyām dolayiṣyantībhiḥ
Dativedolayiṣyantyai dolayiṣyantībhyām dolayiṣyantībhyaḥ
Ablativedolayiṣyantyāḥ dolayiṣyantībhyām dolayiṣyantībhyaḥ
Genitivedolayiṣyantyāḥ dolayiṣyantyoḥ dolayiṣyantīnām
Locativedolayiṣyantyām dolayiṣyantyoḥ dolayiṣyantīṣu

Compound dolayiṣyanti - dolayiṣyantī -

Adverb -dolayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria