सुबन्तावली ?दोलयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादोलयिष्यन्ती दोलयिष्यन्त्यौ दोलयिष्यन्त्यः
सम्बोधनम्दोलयिष्यन्ति दोलयिष्यन्त्यौ दोलयिष्यन्त्यः
द्वितीयादोलयिष्यन्तीम् दोलयिष्यन्त्यौ दोलयिष्यन्तीः
तृतीयादोलयिष्यन्त्या दोलयिष्यन्तीभ्याम् दोलयिष्यन्तीभिः
चतुर्थीदोलयिष्यन्त्यै दोलयिष्यन्तीभ्याम् दोलयिष्यन्तीभ्यः
पञ्चमीदोलयिष्यन्त्याः दोलयिष्यन्तीभ्याम् दोलयिष्यन्तीभ्यः
षष्ठीदोलयिष्यन्त्याः दोलयिष्यन्त्योः दोलयिष्यन्तीनाम्
सप्तमीदोलयिष्यन्त्याम् दोलयिष्यन्त्योः दोलयिष्यन्तीषु

समास दोलयिष्यन्ति दोलयिष्यन्ती

अव्यय ॰दोलयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria