Declension table of ?dolayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedolayiṣyamāṇā dolayiṣyamāṇe dolayiṣyamāṇāḥ
Vocativedolayiṣyamāṇe dolayiṣyamāṇe dolayiṣyamāṇāḥ
Accusativedolayiṣyamāṇām dolayiṣyamāṇe dolayiṣyamāṇāḥ
Instrumentaldolayiṣyamāṇayā dolayiṣyamāṇābhyām dolayiṣyamāṇābhiḥ
Dativedolayiṣyamāṇāyai dolayiṣyamāṇābhyām dolayiṣyamāṇābhyaḥ
Ablativedolayiṣyamāṇāyāḥ dolayiṣyamāṇābhyām dolayiṣyamāṇābhyaḥ
Genitivedolayiṣyamāṇāyāḥ dolayiṣyamāṇayoḥ dolayiṣyamāṇānām
Locativedolayiṣyamāṇāyām dolayiṣyamāṇayoḥ dolayiṣyamāṇāsu

Adverb -dolayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria