Declension table of ?dolayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedolayiṣyamāṇam dolayiṣyamāṇe dolayiṣyamāṇāni
Vocativedolayiṣyamāṇa dolayiṣyamāṇe dolayiṣyamāṇāni
Accusativedolayiṣyamāṇam dolayiṣyamāṇe dolayiṣyamāṇāni
Instrumentaldolayiṣyamāṇena dolayiṣyamāṇābhyām dolayiṣyamāṇaiḥ
Dativedolayiṣyamāṇāya dolayiṣyamāṇābhyām dolayiṣyamāṇebhyaḥ
Ablativedolayiṣyamāṇāt dolayiṣyamāṇābhyām dolayiṣyamāṇebhyaḥ
Genitivedolayiṣyamāṇasya dolayiṣyamāṇayoḥ dolayiṣyamāṇānām
Locativedolayiṣyamāṇe dolayiṣyamāṇayoḥ dolayiṣyamāṇeṣu

Compound dolayiṣyamāṇa -

Adverb -dolayiṣyamāṇam -dolayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria