Declension table of ?dolayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedolayiṣyamāṇaḥ dolayiṣyamāṇau dolayiṣyamāṇāḥ
Vocativedolayiṣyamāṇa dolayiṣyamāṇau dolayiṣyamāṇāḥ
Accusativedolayiṣyamāṇam dolayiṣyamāṇau dolayiṣyamāṇān
Instrumentaldolayiṣyamāṇena dolayiṣyamāṇābhyām dolayiṣyamāṇaiḥ dolayiṣyamāṇebhiḥ
Dativedolayiṣyamāṇāya dolayiṣyamāṇābhyām dolayiṣyamāṇebhyaḥ
Ablativedolayiṣyamāṇāt dolayiṣyamāṇābhyām dolayiṣyamāṇebhyaḥ
Genitivedolayiṣyamāṇasya dolayiṣyamāṇayoḥ dolayiṣyamāṇānām
Locativedolayiṣyamāṇe dolayiṣyamāṇayoḥ dolayiṣyamāṇeṣu

Compound dolayiṣyamāṇa -

Adverb -dolayiṣyamāṇam -dolayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria