सुबन्तावली ?दोलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादोलयिष्यमाणः दोलयिष्यमाणौ दोलयिष्यमाणाः
सम्बोधनम्दोलयिष्यमाण दोलयिष्यमाणौ दोलयिष्यमाणाः
द्वितीयादोलयिष्यमाणम् दोलयिष्यमाणौ दोलयिष्यमाणान्
तृतीयादोलयिष्यमाणेन दोलयिष्यमाणाभ्याम् दोलयिष्यमाणैः दोलयिष्यमाणेभिः
चतुर्थीदोलयिष्यमाणाय दोलयिष्यमाणाभ्याम् दोलयिष्यमाणेभ्यः
पञ्चमीदोलयिष्यमाणात् दोलयिष्यमाणाभ्याम् दोलयिष्यमाणेभ्यः
षष्ठीदोलयिष्यमाणस्य दोलयिष्यमाणयोः दोलयिष्यमाणानाम्
सप्तमीदोलयिष्यमाणे दोलयिष्यमाणयोः दोलयिष्यमाणेषु

समास दोलयिष्यमाण

अव्यय ॰दोलयिष्यमाणम् ॰दोलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria