Declension table of ?dolayamānā

Deva

FeminineSingularDualPlural
Nominativedolayamānā dolayamāne dolayamānāḥ
Vocativedolayamāne dolayamāne dolayamānāḥ
Accusativedolayamānām dolayamāne dolayamānāḥ
Instrumentaldolayamānayā dolayamānābhyām dolayamānābhiḥ
Dativedolayamānāyai dolayamānābhyām dolayamānābhyaḥ
Ablativedolayamānāyāḥ dolayamānābhyām dolayamānābhyaḥ
Genitivedolayamānāyāḥ dolayamānayoḥ dolayamānānām
Locativedolayamānāyām dolayamānayoḥ dolayamānāsu

Adverb -dolayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria